
《金那般川》在泰國(guó)的被稱(chēng)作“經(jīng)王”,話說(shuō)有一天,當(dāng)阿贊多已經(jīng)深讀梵語(yǔ)時(shí),忽然一本錫蘭的梵語(yǔ)經(jīng)卷跌至阿贊多高手頭頂,高手順手撿起該佛經(jīng)朗讀時(shí),猛然有無(wú)盡金光不斷涌現(xiàn)。因而,阿贊多高手決策把該佛經(jīng)演譯成巴利文,并融合其自身對(duì)佛經(jīng)的特長(zhǎng)編寫(xiě)成《金那般川》。此經(jīng)的演譯結(jié)合了如來(lái)佛及天空五百阿羅漢,天龍八部的守護(hù)者等靈氣來(lái)維護(hù)誦此佛經(jīng)者。要學(xué)念此佛經(jīng)者,務(wù)必設(shè)在星期四,凈身?yè)Q掉整潔的衣服,點(diǎn)九柱香在佛前(或家中所敬奉的神靈)的香爐,供上茉莉或別的五色花后,祈禱阿贊多高手賜大家非常容易學(xué)好并還記得此佛經(jīng)的工作能力。一天念一至九遍。念此佛經(jīng)的作用有:護(hù)體驅(qū)邪、貴人相助持續(xù)、富貴滿(mǎn)堂、人緣人品合和、財(cái)源廣進(jìn),財(cái)源滾滾等益處。堅(jiān)持不懈每日念一遍就能如同配戴崇迪瓦拉康的作用。下邊給大伙兒詳細(xì)介紹《金那般川》的佛經(jīng):先念三遍佛首經(jīng):Namo Tassa Bagawato Arahato Samma Sambhudhassaspan 金那樣川佛經(jīng):1. Jeyasanagata Buddha, Jetawa Maram sawahanam Catu-saccasabham rasam, Ye pivinsu narasabha 神佛正坐勝王座,吸引魔羅與魔軍,是常喝四諦法露之人群中圣者。2. Ta-nhan-karatayo Buddha, Atthavisati-nayaka Sabbe patithita maiham, Mathake te munissara 以丹韓伽拉佛為首的二十八佛,乃推動(dòng)人世間的老師,一一立於我前頂。3. Sise patithito maiham, Buddho dhammo dawilo cane Sangho patithito maiham, Ure sabba-guna karo 神佛住於我頭,法住於我眼眸,而僧伽- 諸福報(bào)之源,住於我胸口。4. Hataye me Anuruddho, Sariputto ca dakkhine Kondannio pitthi-bhagasmin, Mokgalano cawamake 阿那律陀在我心臟,舍利弗在我的右側(cè),喬陳如在我的后才,目犍連在我的左側(cè),5. Dakkhine sawane maiham, Asum Ananda-Rahulo Kassapo ca Mahanamo, Ubhasum wama-sotake 阿難陀與羅侯羅在右耳朵方,迦葉與摩訶男在右耳方 6. Kesanto pithi-bhagasmin, Suriyo wa pa-bhan-karo Nisinno siri-sampanno, So bhi to muni-pungavon 於我頭后才的是蘇毘多,他頭髮冒光如日照市,具足輝煌,甚至上賢圣者。7. Kuma ra-kas sapo tehro, Ma he si cit ta-wa dako So maiham wadane nikam, Patithasi gunakaro 善說(shuō)心決的古摩洛迦葉大長(zhǎng)老,乃此福報(bào)之源,他常於我嘴中。8. Punno Angulimalo ca, Upali Nanda-Sivali Tehra panca-ime janta, Nalate tilaka mama 般諾、盎哥魔羅、優(yōu)波離、難陀、希瓦利這五位大長(zhǎng)老,化為吉祥如意之印從我前額中間現(xiàn)起。9. Se sha ti Thi-Mahatehra, Vijita jina sawaka Etesi ti-mahatehra, Jitawanto jitnorasa Ja lanta sila-tejenai, Angamange Susanthidai 也有那別的的80位大長(zhǎng)老,她們是勝利者,是獲勝的佛祖之徒弟,戒德之光輝在綻開(kāi),立於我身體的每一個(gè)位置。 10. Ratanam purato asi, Dakkhine Metta-suttakam Dhajhakam pachato asi, Wame Angulimalakam Khandha-Mora-parittanca, Atanatiya-suttakam Akase chadanam asi, Sesa pakara-santhita 《寶經(jīng)》在我正前方,《慈經(jīng)》在我右側(cè),《幢頂經(jīng)》在我后才,《盎哥羅魔護(hù)衛(wèi)偈》在我左側(cè)。《蘊(yùn)護(hù)偈》、《孔雀護(hù)衛(wèi)偈》與《阿達(dá)那提亞經(jīng)》在虛空遮蓋著,而別的的經(jīng)偈則於我四周立成院墻。11. Jinanam-rama-samtutta, Satta-pakara-lankatawan Wata-pittadi-sanjata, Bahirajjhattupaddava Asesa winayam yantu, Ananta-jina-tejasa 與每個(gè)高于一切之勝力融合,由七堵法墻緊緊圍繞—— 愿風(fēng)界與膽液等所產(chǎn)生的病癥,及其里里外外全部的悲劇,憑著那無(wú)限境的勝力,皆解決無(wú)餘。12. Wa..sato mesaki cche na, Sada Sambuddha-panjare Jina-panjara-mahjha-mhi, Wiharantam mahitale Sada palentu-mam sabbe, Teh maha-purisasabha 於一切事,我皆長(zhǎng)住於正覺(jué)之陣。於勝利者之陣的正中間,住於這大地面上, 愿這種全部杰出非凡的勝利者恆常佑護(hù)我。13. Isay-wamanto sugutto surakho Jina ukbhave na-jitupadavo Dhammanubhave na-jitari-sangho San-tainubaway, Napitantaraiyo Saddhamma nubhava-palito, Carami jina-panjaray..ti. 如果是,我完全的被善保衛(wèi)。憑著佛祖獲勝之殺傷力,清除全部困惑,憑著法的殺傷力,擺脫全部對(duì)手所產(chǎn)生的阻攔,憑著僧伽的殺傷力,翻過(guò)全部危急。
隨機(jī)文章: